सुबन्तावली एकदन्त

Roma

पुमान्एकद्विबहु
प्रथमाएकदन्तः एकदन्तौ एकदन्ताः
सम्बोधनम्एकदन्त एकदन्तौ एकदन्ताः
द्वितीयाएकदन्तम् एकदन्तौ एकदन्तान्
तृतीयाएकदन्तेन एकदन्ताभ्याम् एकदन्तैः एकदन्तेभिः
चतुर्थीएकदन्ताय एकदन्ताभ्याम् एकदन्तेभ्यः
पञ्चमीएकदन्तात् एकदन्ताभ्याम् एकदन्तेभ्यः
षष्ठीएकदन्तस्य एकदन्तयोः एकदन्तानाम्
सप्तमीएकदन्ते एकदन्तयोः एकदन्तेषु

समास एकदन्त

अव्यय ॰एकदन्तम् ॰एकदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria