सुबन्तावली एकचित्तता

Roma

स्त्रीएकद्विबहु
प्रथमाएकचित्तता एकचित्तते एकचित्तताः
सम्बोधनम्एकचित्तते एकचित्तते एकचित्तताः
द्वितीयाएकचित्तताम् एकचित्तते एकचित्तताः
तृतीयाएकचित्ततया एकचित्तताभ्याम् एकचित्तताभिः
चतुर्थीएकचित्ततायै एकचित्तताभ्याम् एकचित्तताभ्यः
पञ्चमीएकचित्ततायाः एकचित्तताभ्याम् एकचित्तताभ्यः
षष्ठीएकचित्ततायाः एकचित्ततयोः एकचित्ततानाम्
सप्तमीएकचित्ततायाम् एकचित्ततयोः एकचित्ततासु

अव्यय ॰एकचित्ततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria