सुबन्तावली एकचक्रा

Roma

स्त्रीएकद्विबहु
प्रथमाएकचक्रा एकचक्रे एकचक्राः
सम्बोधनम्एकचक्रे एकचक्रे एकचक्राः
द्वितीयाएकचक्राम् एकचक्रे एकचक्राः
तृतीयाएकचक्रया एकचक्राभ्याम् एकचक्राभिः
चतुर्थीएकचक्रायै एकचक्राभ्याम् एकचक्राभ्यः
पञ्चमीएकचक्रायाः एकचक्राभ्याम् एकचक्राभ्यः
षष्ठीएकचक्रायाः एकचक्रयोः एकचक्राणाम्
सप्तमीएकचक्रायाम् एकचक्रयोः एकचक्रासु

अव्यय ॰एकचक्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria