Declension table of ekādeśa

Deva

MasculineSingularDualPlural
Nominativeekādeśaḥ ekādeśau ekādeśāḥ
Vocativeekādeśa ekādeśau ekādeśāḥ
Accusativeekādeśam ekādeśau ekādeśān
Instrumentalekādeśena ekādeśābhyām ekādeśaiḥ ekādeśebhiḥ
Dativeekādeśāya ekādeśābhyām ekādeśebhyaḥ
Ablativeekādeśāt ekādeśābhyām ekādeśebhyaḥ
Genitiveekādeśasya ekādeśayoḥ ekādeśānām
Locativeekādeśe ekādeśayoḥ ekādeśeṣu

Compound ekādeśa -

Adverb -ekādeśam -ekādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria