Declension table of ?ekādaśacchadi

Deva

MasculineSingularDualPlural
Nominativeekādaśacchadiḥ ekādaśacchadī ekādaśacchadayaḥ
Vocativeekādaśacchade ekādaśacchadī ekādaśacchadayaḥ
Accusativeekādaśacchadim ekādaśacchadī ekādaśacchadīn
Instrumentalekādaśacchadinā ekādaśacchadibhyām ekādaśacchadibhiḥ
Dativeekādaśacchadaye ekādaśacchadibhyām ekādaśacchadibhyaḥ
Ablativeekādaśacchadeḥ ekādaśacchadibhyām ekādaśacchadibhyaḥ
Genitiveekādaśacchadeḥ ekādaśacchadyoḥ ekādaśacchadīnām
Locativeekādaśacchadau ekādaśacchadyoḥ ekādaśacchadiṣu

Compound ekādaśacchadi -

Adverb -ekādaśacchadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria