सुबन्तावली ?एकादशच्छदि

Roma

पुमान्एकद्विबहु
प्रथमाएकादशच्छदिः एकादशच्छदी एकादशच्छदयः
सम्बोधनम्एकादशच्छदे एकादशच्छदी एकादशच्छदयः
द्वितीयाएकादशच्छदिम् एकादशच्छदी एकादशच्छदीन्
तृतीयाएकादशच्छदिना एकादशच्छदिभ्याम् एकादशच्छदिभिः
चतुर्थीएकादशच्छदये एकादशच्छदिभ्याम् एकादशच्छदिभ्यः
पञ्चमीएकादशच्छदेः एकादशच्छदिभ्याम् एकादशच्छदिभ्यः
षष्ठीएकादशच्छदेः एकादशच्छद्योः एकादशच्छदीनाम्
सप्तमीएकादशच्छदौ एकादशच्छद्योः एकादशच्छदिषु

समास एकादशच्छदि

अव्यय ॰एकादशच्छदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria