Declension table of eṣṭavya

Deva

MasculineSingularDualPlural
Nominativeeṣṭavyaḥ eṣṭavyau eṣṭavyāḥ
Vocativeeṣṭavya eṣṭavyau eṣṭavyāḥ
Accusativeeṣṭavyam eṣṭavyau eṣṭavyān
Instrumentaleṣṭavyena eṣṭavyābhyām eṣṭavyaiḥ eṣṭavyebhiḥ
Dativeeṣṭavyāya eṣṭavyābhyām eṣṭavyebhyaḥ
Ablativeeṣṭavyāt eṣṭavyābhyām eṣṭavyebhyaḥ
Genitiveeṣṭavyasya eṣṭavyayoḥ eṣṭavyānām
Locativeeṣṭavye eṣṭavyayoḥ eṣṭavyeṣu

Compound eṣṭavya -

Adverb -eṣṭavyam -eṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria