Declension table of ?dvivedagaṅga

Deva

MasculineSingularDualPlural
Nominativedvivedagaṅgaḥ dvivedagaṅgau dvivedagaṅgāḥ
Vocativedvivedagaṅga dvivedagaṅgau dvivedagaṅgāḥ
Accusativedvivedagaṅgam dvivedagaṅgau dvivedagaṅgān
Instrumentaldvivedagaṅgena dvivedagaṅgābhyām dvivedagaṅgaiḥ dvivedagaṅgebhiḥ
Dativedvivedagaṅgāya dvivedagaṅgābhyām dvivedagaṅgebhyaḥ
Ablativedvivedagaṅgāt dvivedagaṅgābhyām dvivedagaṅgebhyaḥ
Genitivedvivedagaṅgasya dvivedagaṅgayoḥ dvivedagaṅgānām
Locativedvivedagaṅge dvivedagaṅgayoḥ dvivedagaṅgeṣu

Compound dvivedagaṅga -

Adverb -dvivedagaṅgam -dvivedagaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria