सुबन्तावली ?द्विवेदगङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाद्विवेदगङ्गः द्विवेदगङ्गौ द्विवेदगङ्गाः
सम्बोधनम्द्विवेदगङ्ग द्विवेदगङ्गौ द्विवेदगङ्गाः
द्वितीयाद्विवेदगङ्गम् द्विवेदगङ्गौ द्विवेदगङ्गान्
तृतीयाद्विवेदगङ्गेन द्विवेदगङ्गाभ्याम् द्विवेदगङ्गैः द्विवेदगङ्गेभिः
चतुर्थीद्विवेदगङ्गाय द्विवेदगङ्गाभ्याम् द्विवेदगङ्गेभ्यः
पञ्चमीद्विवेदगङ्गात् द्विवेदगङ्गाभ्याम् द्विवेदगङ्गेभ्यः
षष्ठीद्विवेदगङ्गस्य द्विवेदगङ्गयोः द्विवेदगङ्गानाम्
सप्तमीद्विवेदगङ्गे द्विवेदगङ्गयोः द्विवेदगङ्गेषु

समास द्विवेदगङ्ग

अव्यय ॰द्विवेदगङ्गम् ॰द्विवेदगङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria