Declension table of dvitīyamiśralakṣaṇānugamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvitīyamiśralakṣaṇānugamaḥ | dvitīyamiśralakṣaṇānugamau | dvitīyamiśralakṣaṇānugamāḥ |
Vocative | dvitīyamiśralakṣaṇānugama | dvitīyamiśralakṣaṇānugamau | dvitīyamiśralakṣaṇānugamāḥ |
Accusative | dvitīyamiśralakṣaṇānugamam | dvitīyamiśralakṣaṇānugamau | dvitīyamiśralakṣaṇānugamān |
Instrumental | dvitīyamiśralakṣaṇānugamena | dvitīyamiśralakṣaṇānugamābhyām | dvitīyamiśralakṣaṇānugamaiḥ |
Dative | dvitīyamiśralakṣaṇānugamāya | dvitīyamiśralakṣaṇānugamābhyām | dvitīyamiśralakṣaṇānugamebhyaḥ |
Ablative | dvitīyamiśralakṣaṇānugamāt | dvitīyamiśralakṣaṇānugamābhyām | dvitīyamiśralakṣaṇānugamebhyaḥ |
Genitive | dvitīyamiśralakṣaṇānugamasya | dvitīyamiśralakṣaṇānugamayoḥ | dvitīyamiśralakṣaṇānugamānām |
Locative | dvitīyamiśralakṣaṇānugame | dvitīyamiśralakṣaṇānugamayoḥ | dvitīyamiśralakṣaṇānugameṣu |