Declension table of dvitīyamiśralakṣaṇānugama

Deva

MasculineSingularDualPlural
Nominativedvitīyamiśralakṣaṇānugamaḥ dvitīyamiśralakṣaṇānugamau dvitīyamiśralakṣaṇānugamāḥ
Vocativedvitīyamiśralakṣaṇānugama dvitīyamiśralakṣaṇānugamau dvitīyamiśralakṣaṇānugamāḥ
Accusativedvitīyamiśralakṣaṇānugamam dvitīyamiśralakṣaṇānugamau dvitīyamiśralakṣaṇānugamān
Instrumentaldvitīyamiśralakṣaṇānugamena dvitīyamiśralakṣaṇānugamābhyām dvitīyamiśralakṣaṇānugamaiḥ
Dativedvitīyamiśralakṣaṇānugamāya dvitīyamiśralakṣaṇānugamābhyām dvitīyamiśralakṣaṇānugamebhyaḥ
Ablativedvitīyamiśralakṣaṇānugamāt dvitīyamiśralakṣaṇānugamābhyām dvitīyamiśralakṣaṇānugamebhyaḥ
Genitivedvitīyamiśralakṣaṇānugamasya dvitīyamiśralakṣaṇānugamayoḥ dvitīyamiśralakṣaṇānugamānām
Locativedvitīyamiśralakṣaṇānugame dvitīyamiśralakṣaṇānugamayoḥ dvitīyamiśralakṣaṇānugameṣu

Compound dvitīyamiśralakṣaṇānugama -

Adverb -dvitīyamiśralakṣaṇānugamam -dvitīyamiśralakṣaṇānugamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria