सुबन्तावली द्वितीयमिश्रलक्षणानुगमRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | द्वितीयमिश्रलक्षणानुगमः | द्वितीयमिश्रलक्षणानुगमौ | द्वितीयमिश्रलक्षणानुगमाः |
सम्बोधनम् | द्वितीयमिश्रलक्षणानुगम | द्वितीयमिश्रलक्षणानुगमौ | द्वितीयमिश्रलक्षणानुगमाः |
द्वितीया | द्वितीयमिश्रलक्षणानुगमम् | द्वितीयमिश्रलक्षणानुगमौ | द्वितीयमिश्रलक्षणानुगमान् |
तृतीया | द्वितीयमिश्रलक्षणानुगमेन | द्वितीयमिश्रलक्षणानुगमाभ्याम् | द्वितीयमिश्रलक्षणानुगमैः |
चतुर्थी | द्वितीयमिश्रलक्षणानुगमाय | द्वितीयमिश्रलक्षणानुगमाभ्याम् | द्वितीयमिश्रलक्षणानुगमेभ्यः |
पञ्चमी | द्वितीयमिश्रलक्षणानुगमात् | द्वितीयमिश्रलक्षणानुगमाभ्याम् | द्वितीयमिश्रलक्षणानुगमेभ्यः |
षष्ठी | द्वितीयमिश्रलक्षणानुगमस्य | द्वितीयमिश्रलक्षणानुगमयोः | द्वितीयमिश्रलक्षणानुगमानाम् |
सप्तमी | द्वितीयमिश्रलक्षणानुगमे | द्वितीयमिश्रलक्षणानुगमयोः | द्वितीयमिश्रलक्षणानुगमेषु |