सुबन्तावली ?द्वितीयमिश्रलक्षणानुगम

Roma

पुमान्एकद्विबहु
प्रथमाद्वितीयमिश्रलक्षणानुगमः द्वितीयमिश्रलक्षणानुगमौ द्वितीयमिश्रलक्षणानुगमाः
सम्बोधनम्द्वितीयमिश्रलक्षणानुगम द्वितीयमिश्रलक्षणानुगमौ द्वितीयमिश्रलक्षणानुगमाः
द्वितीयाद्वितीयमिश्रलक्षणानुगमम् द्वितीयमिश्रलक्षणानुगमौ द्वितीयमिश्रलक्षणानुगमान्
तृतीयाद्वितीयमिश्रलक्षणानुगमेन द्वितीयमिश्रलक्षणानुगमाभ्याम् द्वितीयमिश्रलक्षणानुगमैः द्वितीयमिश्रलक्षणानुगमेभिः
चतुर्थीद्वितीयमिश्रलक्षणानुगमाय द्वितीयमिश्रलक्षणानुगमाभ्याम् द्वितीयमिश्रलक्षणानुगमेभ्यः
पञ्चमीद्वितीयमिश्रलक्षणानुगमात् द्वितीयमिश्रलक्षणानुगमाभ्याम् द्वितीयमिश्रलक्षणानुगमेभ्यः
षष्ठीद्वितीयमिश्रलक्षणानुगमस्य द्वितीयमिश्रलक्षणानुगमयोः द्वितीयमिश्रलक्षणानुगमानाम्
सप्तमीद्वितीयमिश्रलक्षणानुगमे द्वितीयमिश्रलक्षणानुगमयोः द्वितीयमिश्रलक्षणानुगमेषु

समास द्वितीयमिश्रलक्षणानुगम

अव्यय ॰द्वितीयमिश्रलक्षणानुगमम् ॰द्वितीयमिश्रलक्षणानुगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria