Declension table of ?dvisauvarṇika

Deva

MasculineSingularDualPlural
Nominativedvisauvarṇikaḥ dvisauvarṇikau dvisauvarṇikāḥ
Vocativedvisauvarṇika dvisauvarṇikau dvisauvarṇikāḥ
Accusativedvisauvarṇikam dvisauvarṇikau dvisauvarṇikān
Instrumentaldvisauvarṇikena dvisauvarṇikābhyām dvisauvarṇikaiḥ dvisauvarṇikebhiḥ
Dativedvisauvarṇikāya dvisauvarṇikābhyām dvisauvarṇikebhyaḥ
Ablativedvisauvarṇikāt dvisauvarṇikābhyām dvisauvarṇikebhyaḥ
Genitivedvisauvarṇikasya dvisauvarṇikayoḥ dvisauvarṇikānām
Locativedvisauvarṇike dvisauvarṇikayoḥ dvisauvarṇikeṣu

Compound dvisauvarṇika -

Adverb -dvisauvarṇikam -dvisauvarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria