सुबन्तावली ?द्विसौवर्णिक

Roma

पुमान्एकद्विबहु
प्रथमाद्विसौवर्णिकः द्विसौवर्णिकौ द्विसौवर्णिकाः
सम्बोधनम्द्विसौवर्णिक द्विसौवर्णिकौ द्विसौवर्णिकाः
द्वितीयाद्विसौवर्णिकम् द्विसौवर्णिकौ द्विसौवर्णिकान्
तृतीयाद्विसौवर्णिकेन द्विसौवर्णिकाभ्याम् द्विसौवर्णिकैः द्विसौवर्णिकेभिः
चतुर्थीद्विसौवर्णिकाय द्विसौवर्णिकाभ्याम् द्विसौवर्णिकेभ्यः
पञ्चमीद्विसौवर्णिकात् द्विसौवर्णिकाभ्याम् द्विसौवर्णिकेभ्यः
षष्ठीद्विसौवर्णिकस्य द्विसौवर्णिकयोः द्विसौवर्णिकानाम्
सप्तमीद्विसौवर्णिके द्विसौवर्णिकयोः द्विसौवर्णिकेषु

समास द्विसौवर्णिक

अव्यय ॰द्विसौवर्णिकम् ॰द्विसौवर्णिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria