सुबन्तावली ?द्विरेफचय

Roma

पुमान्एकद्विबहु
प्रथमाद्विरेफचयः द्विरेफचयौ द्विरेफचयाः
सम्बोधनम्द्विरेफचय द्विरेफचयौ द्विरेफचयाः
द्वितीयाद्विरेफचयम् द्विरेफचयौ द्विरेफचयान्
तृतीयाद्विरेफचयेन द्विरेफचयाभ्याम् द्विरेफचयैः द्विरेफचयेभिः
चतुर्थीद्विरेफचयाय द्विरेफचयाभ्याम् द्विरेफचयेभ्यः
पञ्चमीद्विरेफचयात् द्विरेफचयाभ्याम् द्विरेफचयेभ्यः
षष्ठीद्विरेफचयस्य द्विरेफचययोः द्विरेफचयानाम्
सप्तमीद्विरेफचये द्विरेफचययोः द्विरेफचयेषु

समास द्विरेफचय

अव्यय ॰द्विरेफचयम् ॰द्विरेफचयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria