Declension table of ?dvirephacaya

Deva

MasculineSingularDualPlural
Nominativedvirephacayaḥ dvirephacayau dvirephacayāḥ
Vocativedvirephacaya dvirephacayau dvirephacayāḥ
Accusativedvirephacayam dvirephacayau dvirephacayān
Instrumentaldvirephacayena dvirephacayābhyām dvirephacayaiḥ dvirephacayebhiḥ
Dativedvirephacayāya dvirephacayābhyām dvirephacayebhyaḥ
Ablativedvirephacayāt dvirephacayābhyām dvirephacayebhyaḥ
Genitivedvirephacayasya dvirephacayayoḥ dvirephacayānām
Locativedvirephacaye dvirephacayayoḥ dvirephacayeṣu

Compound dvirephacaya -

Adverb -dvirephacayam -dvirephacayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria