Declension table of ?dviradapati

Deva

MasculineSingularDualPlural
Nominativedviradapatiḥ dviradapatī dviradapatayaḥ
Vocativedviradapate dviradapatī dviradapatayaḥ
Accusativedviradapatim dviradapatī dviradapatīn
Instrumentaldviradapatinā dviradapatibhyām dviradapatibhiḥ
Dativedviradapataye dviradapatibhyām dviradapatibhyaḥ
Ablativedviradapateḥ dviradapatibhyām dviradapatibhyaḥ
Genitivedviradapateḥ dviradapatyoḥ dviradapatīnām
Locativedviradapatau dviradapatyoḥ dviradapatiṣu

Compound dviradapati -

Adverb -dviradapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria