सुबन्तावली ?द्विरदपति

Roma

पुमान्एकद्विबहु
प्रथमाद्विरदपतिः द्विरदपती द्विरदपतयः
सम्बोधनम्द्विरदपते द्विरदपती द्विरदपतयः
द्वितीयाद्विरदपतिम् द्विरदपती द्विरदपतीन्
तृतीयाद्विरदपतिना द्विरदपतिभ्याम् द्विरदपतिभिः
चतुर्थीद्विरदपतये द्विरदपतिभ्याम् द्विरदपतिभ्यः
पञ्चमीद्विरदपतेः द्विरदपतिभ्याम् द्विरदपतिभ्यः
षष्ठीद्विरदपतेः द्विरदपत्योः द्विरदपतीनाम्
सप्तमीद्विरदपतौ द्विरदपत्योः द्विरदपतिषु

समास द्विरदपति

अव्यय ॰द्विरदपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria