Declension table of dvirada

Deva

MasculineSingularDualPlural
Nominativedviradaḥ dviradau dviradāḥ
Vocativedvirada dviradau dviradāḥ
Accusativedviradam dviradau dviradān
Instrumentaldviradena dviradābhyām dviradaiḥ dviradebhiḥ
Dativedviradāya dviradābhyām dviradebhyaḥ
Ablativedviradāt dviradābhyām dviradebhyaḥ
Genitivedviradasya dviradayoḥ dviradānām
Locativedvirade dviradayoḥ dviradeṣu

Compound dvirada -

Adverb -dviradam -dviradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria