Declension table of ?dvirāgamanaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativedvirāgamanaprakaraṇam dvirāgamanaprakaraṇe dvirāgamanaprakaraṇāni
Vocativedvirāgamanaprakaraṇa dvirāgamanaprakaraṇe dvirāgamanaprakaraṇāni
Accusativedvirāgamanaprakaraṇam dvirāgamanaprakaraṇe dvirāgamanaprakaraṇāni
Instrumentaldvirāgamanaprakaraṇena dvirāgamanaprakaraṇābhyām dvirāgamanaprakaraṇaiḥ
Dativedvirāgamanaprakaraṇāya dvirāgamanaprakaraṇābhyām dvirāgamanaprakaraṇebhyaḥ
Ablativedvirāgamanaprakaraṇāt dvirāgamanaprakaraṇābhyām dvirāgamanaprakaraṇebhyaḥ
Genitivedvirāgamanaprakaraṇasya dvirāgamanaprakaraṇayoḥ dvirāgamanaprakaraṇānām
Locativedvirāgamanaprakaraṇe dvirāgamanaprakaraṇayoḥ dvirāgamanaprakaraṇeṣu

Compound dvirāgamanaprakaraṇa -

Adverb -dvirāgamanaprakaraṇam -dvirāgamanaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria