सुबन्तावली ?द्विरागमनप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्विरागमनप्रकरणम् द्विरागमनप्रकरणे द्विरागमनप्रकरणानि
सम्बोधनम्द्विरागमनप्रकरण द्विरागमनप्रकरणे द्विरागमनप्रकरणानि
द्वितीयाद्विरागमनप्रकरणम् द्विरागमनप्रकरणे द्विरागमनप्रकरणानि
तृतीयाद्विरागमनप्रकरणेन द्विरागमनप्रकरणाभ्याम् द्विरागमनप्रकरणैः
चतुर्थीद्विरागमनप्रकरणाय द्विरागमनप्रकरणाभ्याम् द्विरागमनप्रकरणेभ्यः
पञ्चमीद्विरागमनप्रकरणात् द्विरागमनप्रकरणाभ्याम् द्विरागमनप्रकरणेभ्यः
षष्ठीद्विरागमनप्रकरणस्य द्विरागमनप्रकरणयोः द्विरागमनप्रकरणानाम्
सप्तमीद्विरागमनप्रकरणे द्विरागमनप्रकरणयोः द्विरागमनप्रकरणेषु

समास द्विरागमनप्रकरण

अव्यय ॰द्विरागमनप्रकरणम् ॰द्विरागमनप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria