सुबन्तावली ?द्विपदाभ्यास

Roma

पुमान्एकद्विबहु
प्रथमाद्विपदाभ्यासः द्विपदाभ्यासौ द्विपदाभ्यासाः
सम्बोधनम्द्विपदाभ्यास द्विपदाभ्यासौ द्विपदाभ्यासाः
द्वितीयाद्विपदाभ्यासम् द्विपदाभ्यासौ द्विपदाभ्यासान्
तृतीयाद्विपदाभ्यासेन द्विपदाभ्यासाभ्याम् द्विपदाभ्यासैः द्विपदाभ्यासेभिः
चतुर्थीद्विपदाभ्यासाय द्विपदाभ्यासाभ्याम् द्विपदाभ्यासेभ्यः
पञ्चमीद्विपदाभ्यासात् द्विपदाभ्यासाभ्याम् द्विपदाभ्यासेभ्यः
षष्ठीद्विपदाभ्यासस्य द्विपदाभ्यासयोः द्विपदाभ्यासानाम्
सप्तमीद्विपदाभ्यासे द्विपदाभ्यासयोः द्विपदाभ्यासेषु

समास द्विपदाभ्यास

अव्यय ॰द्विपदाभ्यासम् ॰द्विपदाभ्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria