Declension table of ?dvipadābhyāsa

Deva

MasculineSingularDualPlural
Nominativedvipadābhyāsaḥ dvipadābhyāsau dvipadābhyāsāḥ
Vocativedvipadābhyāsa dvipadābhyāsau dvipadābhyāsāḥ
Accusativedvipadābhyāsam dvipadābhyāsau dvipadābhyāsān
Instrumentaldvipadābhyāsena dvipadābhyāsābhyām dvipadābhyāsaiḥ dvipadābhyāsebhiḥ
Dativedvipadābhyāsāya dvipadābhyāsābhyām dvipadābhyāsebhyaḥ
Ablativedvipadābhyāsāt dvipadābhyāsābhyām dvipadābhyāsebhyaḥ
Genitivedvipadābhyāsasya dvipadābhyāsayoḥ dvipadābhyāsānām
Locativedvipadābhyāse dvipadābhyāsayoḥ dvipadābhyāseṣu

Compound dvipadābhyāsa -

Adverb -dvipadābhyāsam -dvipadābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria