Declension table of dvipādya

Deva

NeuterSingularDualPlural
Nominativedvipādyam dvipādye dvipādyāni
Vocativedvipādya dvipādye dvipādyāni
Accusativedvipādyam dvipādye dvipādyāni
Instrumentaldvipādyena dvipādyābhyām dvipādyaiḥ
Dativedvipādyāya dvipādyābhyām dvipādyebhyaḥ
Ablativedvipādyāt dvipādyābhyām dvipādyebhyaḥ
Genitivedvipādyasya dvipādyayoḥ dvipādyānām
Locativedvipādye dvipādyayoḥ dvipādyeṣu

Compound dvipādya -

Adverb -dvipādyam -dvipādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria