Declension table of dvipādya

Deva

MasculineSingularDualPlural
Nominativedvipādyaḥ dvipādyau dvipādyāḥ
Vocativedvipādya dvipādyau dvipādyāḥ
Accusativedvipādyam dvipādyau dvipādyān
Instrumentaldvipādyena dvipādyābhyām dvipādyaiḥ dvipādyebhiḥ
Dativedvipādyāya dvipādyābhyām dvipādyebhyaḥ
Ablativedvipādyāt dvipādyābhyām dvipādyebhyaḥ
Genitivedvipādyasya dvipādyayoḥ dvipādyānām
Locativedvipādye dvipādyayoḥ dvipādyeṣu

Compound dvipādya -

Adverb -dvipādyam -dvipādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria