Declension table of dvipāda

Deva

NeuterSingularDualPlural
Nominativedvipādam dvipāde dvipādāni
Vocativedvipāda dvipāde dvipādāni
Accusativedvipādam dvipāde dvipādāni
Instrumentaldvipādena dvipādābhyām dvipādaiḥ
Dativedvipādāya dvipādābhyām dvipādebhyaḥ
Ablativedvipādāt dvipādābhyām dvipādebhyaḥ
Genitivedvipādasya dvipādayoḥ dvipādānām
Locativedvipāde dvipādayoḥ dvipādeṣu

Compound dvipāda -

Adverb -dvipādam -dvipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria