सुबन्तावली द्विनवत

Roma

पुमान्एकद्विबहु
प्रथमाद्विनवतः द्विनवतौ द्विनवताः
सम्बोधनम्द्विनवत द्विनवतौ द्विनवताः
द्वितीयाद्विनवतम् द्विनवतौ द्विनवतान्
तृतीयाद्विनवतेन द्विनवताभ्याम् द्विनवतैः द्विनवतेभिः
चतुर्थीद्विनवताय द्विनवताभ्याम् द्विनवतेभ्यः
पञ्चमीद्विनवतात् द्विनवताभ्याम् द्विनवतेभ्यः
षष्ठीद्विनवतस्य द्विनवतयोः द्विनवतानाम्
सप्तमीद्विनवते द्विनवतयोः द्विनवतेषु

समास द्विनवत

अव्यय ॰द्विनवतम् ॰द्विनवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria