Declension table of dvikarmaka

Deva

NeuterSingularDualPlural
Nominativedvikarmakam dvikarmake dvikarmakāṇi
Vocativedvikarmaka dvikarmake dvikarmakāṇi
Accusativedvikarmakam dvikarmake dvikarmakāṇi
Instrumentaldvikarmakeṇa dvikarmakābhyām dvikarmakaiḥ
Dativedvikarmakāya dvikarmakābhyām dvikarmakebhyaḥ
Ablativedvikarmakāt dvikarmakābhyām dvikarmakebhyaḥ
Genitivedvikarmakasya dvikarmakayoḥ dvikarmakāṇām
Locativedvikarmake dvikarmakayoḥ dvikarmakeṣu

Compound dvikarmaka -

Adverb -dvikarmakam -dvikarmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria