सुबन्तावली ?द्विजसत्तम

Roma

पुमान्एकद्विबहु
प्रथमाद्विजसत्तमः द्विजसत्तमौ द्विजसत्तमाः
सम्बोधनम्द्विजसत्तम द्विजसत्तमौ द्विजसत्तमाः
द्वितीयाद्विजसत्तमम् द्विजसत्तमौ द्विजसत्तमान्
तृतीयाद्विजसत्तमेन द्विजसत्तमाभ्याम् द्विजसत्तमैः द्विजसत्तमेभिः
चतुर्थीद्विजसत्तमाय द्विजसत्तमाभ्याम् द्विजसत्तमेभ्यः
पञ्चमीद्विजसत्तमात् द्विजसत्तमाभ्याम् द्विजसत्तमेभ्यः
षष्ठीद्विजसत्तमस्य द्विजसत्तमयोः द्विजसत्तमानाम्
सप्तमीद्विजसत्तमे द्विजसत्तमयोः द्विजसत्तमेषु

समास द्विजसत्तम

अव्यय ॰द्विजसत्तमम् ॰द्विजसत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria