Declension table of ?dvijasattama

Deva

MasculineSingularDualPlural
Nominativedvijasattamaḥ dvijasattamau dvijasattamāḥ
Vocativedvijasattama dvijasattamau dvijasattamāḥ
Accusativedvijasattamam dvijasattamau dvijasattamān
Instrumentaldvijasattamena dvijasattamābhyām dvijasattamaiḥ dvijasattamebhiḥ
Dativedvijasattamāya dvijasattamābhyām dvijasattamebhyaḥ
Ablativedvijasattamāt dvijasattamābhyām dvijasattamebhyaḥ
Genitivedvijasattamasya dvijasattamayoḥ dvijasattamānām
Locativedvijasattame dvijasattamayoḥ dvijasattameṣu

Compound dvijasattama -

Adverb -dvijasattamam -dvijasattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria