Declension table of dviguṇita

Deva

NeuterSingularDualPlural
Nominativedviguṇitam dviguṇite dviguṇitāni
Vocativedviguṇita dviguṇite dviguṇitāni
Accusativedviguṇitam dviguṇite dviguṇitāni
Instrumentaldviguṇitena dviguṇitābhyām dviguṇitaiḥ
Dativedviguṇitāya dviguṇitābhyām dviguṇitebhyaḥ
Ablativedviguṇitāt dviguṇitābhyām dviguṇitebhyaḥ
Genitivedviguṇitasya dviguṇitayoḥ dviguṇitānām
Locativedviguṇite dviguṇitayoḥ dviguṇiteṣu

Compound dviguṇita -

Adverb -dviguṇitam -dviguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria