Declension table of ?dvicatvāriṃśī

Deva

FeminineSingularDualPlural
Nominativedvicatvāriṃśī dvicatvāriṃśyau dvicatvāriṃśyaḥ
Vocativedvicatvāriṃśi dvicatvāriṃśyau dvicatvāriṃśyaḥ
Accusativedvicatvāriṃśīm dvicatvāriṃśyau dvicatvāriṃśīḥ
Instrumentaldvicatvāriṃśyā dvicatvāriṃśībhyām dvicatvāriṃśībhiḥ
Dativedvicatvāriṃśyai dvicatvāriṃśībhyām dvicatvāriṃśībhyaḥ
Ablativedvicatvāriṃśyāḥ dvicatvāriṃśībhyām dvicatvāriṃśībhyaḥ
Genitivedvicatvāriṃśyāḥ dvicatvāriṃśyoḥ dvicatvāriṃśīnām
Locativedvicatvāriṃśyām dvicatvāriṃśyoḥ dvicatvāriṃśīṣu

Compound dvicatvāriṃśi - dvicatvāriṃśī -

Adverb -dvicatvāriṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria