सुबन्तावली ?द्विचत्वारिंशी

Roma

स्त्रीएकद्विबहु
प्रथमाद्विचत्वारिंशी द्विचत्वारिंश्यौ द्विचत्वारिंश्यः
सम्बोधनम्द्विचत्वारिंशि द्विचत्वारिंश्यौ द्विचत्वारिंश्यः
द्वितीयाद्विचत्वारिंशीम् द्विचत्वारिंश्यौ द्विचत्वारिंशीः
तृतीयाद्विचत्वारिंश्या द्विचत्वारिंशीभ्याम् द्विचत्वारिंशीभिः
चतुर्थीद्विचत्वारिंश्यै द्विचत्वारिंशीभ्याम् द्विचत्वारिंशीभ्यः
पञ्चमीद्विचत्वारिंश्याः द्विचत्वारिंशीभ्याम् द्विचत्वारिंशीभ्यः
षष्ठीद्विचत्वारिंश्याः द्विचत्वारिंश्योः द्विचत्वारिंशीनाम्
सप्तमीद्विचत्वारिंश्याम् द्विचत्वारिंश्योः द्विचत्वारिंशीषु

समास द्विचत्वारिंशि द्विचत्वारिंशी

अव्यय ॰द्विचत्वारिंशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria