Declension table of ?dvicatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativedvicatvāriṃśaḥ dvicatvāriṃśau dvicatvāriṃśāḥ
Vocativedvicatvāriṃśa dvicatvāriṃśau dvicatvāriṃśāḥ
Accusativedvicatvāriṃśam dvicatvāriṃśau dvicatvāriṃśān
Instrumentaldvicatvāriṃśena dvicatvāriṃśābhyām dvicatvāriṃśaiḥ dvicatvāriṃśebhiḥ
Dativedvicatvāriṃśāya dvicatvāriṃśābhyām dvicatvāriṃśebhyaḥ
Ablativedvicatvāriṃśāt dvicatvāriṃśābhyām dvicatvāriṃśebhyaḥ
Genitivedvicatvāriṃśasya dvicatvāriṃśayoḥ dvicatvāriṃśānām
Locativedvicatvāriṃśe dvicatvāriṃśayoḥ dvicatvāriṃśeṣu

Compound dvicatvāriṃśa -

Adverb -dvicatvāriṃśam -dvicatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria