सुबन्तावली ?द्विचत्वारिंश

Roma

पुमान्एकद्विबहु
प्रथमाद्विचत्वारिंशः द्विचत्वारिंशौ द्विचत्वारिंशाः
सम्बोधनम्द्विचत्वारिंश द्विचत्वारिंशौ द्विचत्वारिंशाः
द्वितीयाद्विचत्वारिंशम् द्विचत्वारिंशौ द्विचत्वारिंशान्
तृतीयाद्विचत्वारिंशेन द्विचत्वारिंशाभ्याम् द्विचत्वारिंशैः द्विचत्वारिंशेभिः
चतुर्थीद्विचत्वारिंशाय द्विचत्वारिंशाभ्याम् द्विचत्वारिंशेभ्यः
पञ्चमीद्विचत्वारिंशात् द्विचत्वारिंशाभ्याम् द्विचत्वारिंशेभ्यः
षष्ठीद्विचत्वारिंशस्य द्विचत्वारिंशयोः द्विचत्वारिंशानाम्
सप्तमीद्विचत्वारिंशे द्विचत्वारिंशयोः द्विचत्वारिंशेषु

समास द्विचत्वारिंश

अव्यय ॰द्विचत्वारिंशम् ॰द्विचत्वारिंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria