Declension table of ?dviṣāṣṭikī

Deva

FeminineSingularDualPlural
Nominativedviṣāṣṭikī dviṣāṣṭikyau dviṣāṣṭikyaḥ
Vocativedviṣāṣṭiki dviṣāṣṭikyau dviṣāṣṭikyaḥ
Accusativedviṣāṣṭikīm dviṣāṣṭikyau dviṣāṣṭikīḥ
Instrumentaldviṣāṣṭikyā dviṣāṣṭikībhyām dviṣāṣṭikībhiḥ
Dativedviṣāṣṭikyai dviṣāṣṭikībhyām dviṣāṣṭikībhyaḥ
Ablativedviṣāṣṭikyāḥ dviṣāṣṭikībhyām dviṣāṣṭikībhyaḥ
Genitivedviṣāṣṭikyāḥ dviṣāṣṭikyoḥ dviṣāṣṭikīnām
Locativedviṣāṣṭikyām dviṣāṣṭikyoḥ dviṣāṣṭikīṣu

Compound dviṣāṣṭiki - dviṣāṣṭikī -

Adverb -dviṣāṣṭiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria