सुबन्तावली ?द्विषाष्टिकी

Roma

स्त्रीएकद्विबहु
प्रथमाद्विषाष्टिकी द्विषाष्टिक्यौ द्विषाष्टिक्यः
सम्बोधनम्द्विषाष्टिकि द्विषाष्टिक्यौ द्विषाष्टिक्यः
द्वितीयाद्विषाष्टिकीम् द्विषाष्टिक्यौ द्विषाष्टिकीः
तृतीयाद्विषाष्टिक्या द्विषाष्टिकीभ्याम् द्विषाष्टिकीभिः
चतुर्थीद्विषाष्टिक्यै द्विषाष्टिकीभ्याम् द्विषाष्टिकीभ्यः
पञ्चमीद्विषाष्टिक्याः द्विषाष्टिकीभ्याम् द्विषाष्टिकीभ्यः
षष्ठीद्विषाष्टिक्याः द्विषाष्टिक्योः द्विषाष्टिकीनाम्
सप्तमीद्विषाष्टिक्याम् द्विषाष्टिक्योः द्विषाष्टिकीषु

समास द्विषाष्टिकि द्विषाष्टिकी

अव्यय ॰द्विषाष्टिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria