Declension table of dviṣaṣṭi

Deva

FeminineSingularDualPlural
Nominativedviṣaṣṭiḥ dviṣaṣṭī dviṣaṣṭayaḥ
Vocativedviṣaṣṭe dviṣaṣṭī dviṣaṣṭayaḥ
Accusativedviṣaṣṭim dviṣaṣṭī dviṣaṣṭīḥ
Instrumentaldviṣaṣṭyā dviṣaṣṭibhyām dviṣaṣṭibhiḥ
Dativedviṣaṣṭyai dviṣaṣṭaye dviṣaṣṭibhyām dviṣaṣṭibhyaḥ
Ablativedviṣaṣṭyāḥ dviṣaṣṭeḥ dviṣaṣṭibhyām dviṣaṣṭibhyaḥ
Genitivedviṣaṣṭyāḥ dviṣaṣṭeḥ dviṣaṣṭyoḥ dviṣaṣṭīnām
Locativedviṣaṣṭyām dviṣaṣṭau dviṣaṣṭyoḥ dviṣaṣṭiṣu

Compound dviṣaṣṭi -

Adverb -dviṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria