Declension table of ?dveṣaparimocana

Deva

MasculineSingularDualPlural
Nominativedveṣaparimocanaḥ dveṣaparimocanau dveṣaparimocanāḥ
Vocativedveṣaparimocana dveṣaparimocanau dveṣaparimocanāḥ
Accusativedveṣaparimocanam dveṣaparimocanau dveṣaparimocanān
Instrumentaldveṣaparimocanena dveṣaparimocanābhyām dveṣaparimocanaiḥ dveṣaparimocanebhiḥ
Dativedveṣaparimocanāya dveṣaparimocanābhyām dveṣaparimocanebhyaḥ
Ablativedveṣaparimocanāt dveṣaparimocanābhyām dveṣaparimocanebhyaḥ
Genitivedveṣaparimocanasya dveṣaparimocanayoḥ dveṣaparimocanānām
Locativedveṣaparimocane dveṣaparimocanayoḥ dveṣaparimocaneṣu

Compound dveṣaparimocana -

Adverb -dveṣaparimocanam -dveṣaparimocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria