सुबन्तावली ?द्वेषपरिमोचन

Roma

पुमान्एकद्विबहु
प्रथमाद्वेषपरिमोचनः द्वेषपरिमोचनौ द्वेषपरिमोचनाः
सम्बोधनम्द्वेषपरिमोचन द्वेषपरिमोचनौ द्वेषपरिमोचनाः
द्वितीयाद्वेषपरिमोचनम् द्वेषपरिमोचनौ द्वेषपरिमोचनान्
तृतीयाद्वेषपरिमोचनेन द्वेषपरिमोचनाभ्याम् द्वेषपरिमोचनैः द्वेषपरिमोचनेभिः
चतुर्थीद्वेषपरिमोचनाय द्वेषपरिमोचनाभ्याम् द्वेषपरिमोचनेभ्यः
पञ्चमीद्वेषपरिमोचनात् द्वेषपरिमोचनाभ्याम् द्वेषपरिमोचनेभ्यः
षष्ठीद्वेषपरिमोचनस्य द्वेषपरिमोचनयोः द्वेषपरिमोचनानाम्
सप्तमीद्वेषपरिमोचने द्वेषपरिमोचनयोः द्वेषपरिमोचनेषु

समास द्वेषपरिमोचन

अव्यय ॰द्वेषपरिमोचनम् ॰द्वेषपरिमोचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria