Declension table of dvāsaptatitama

Deva

MasculineSingularDualPlural
Nominativedvāsaptatitamaḥ dvāsaptatitamau dvāsaptatitamāḥ
Vocativedvāsaptatitama dvāsaptatitamau dvāsaptatitamāḥ
Accusativedvāsaptatitamam dvāsaptatitamau dvāsaptatitamān
Instrumentaldvāsaptatitamena dvāsaptatitamābhyām dvāsaptatitamaiḥ dvāsaptatitamebhiḥ
Dativedvāsaptatitamāya dvāsaptatitamābhyām dvāsaptatitamebhyaḥ
Ablativedvāsaptatitamāt dvāsaptatitamābhyām dvāsaptatitamebhyaḥ
Genitivedvāsaptatitamasya dvāsaptatitamayoḥ dvāsaptatitamānām
Locativedvāsaptatitame dvāsaptatitamayoḥ dvāsaptatitameṣu

Compound dvāsaptatitama -

Adverb -dvāsaptatitamam -dvāsaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria