सुबन्तावली द्वासप्ततितम

Roma

पुमान्एकद्विबहु
प्रथमाद्वासप्ततितमः द्वासप्ततितमौ द्वासप्ततितमाः
सम्बोधनम्द्वासप्ततितम द्वासप्ततितमौ द्वासप्ततितमाः
द्वितीयाद्वासप्ततितमम् द्वासप्ततितमौ द्वासप्ततितमान्
तृतीयाद्वासप्ततितमेन द्वासप्ततितमाभ्याम् द्वासप्ततितमैः द्वासप्ततितमेभिः
चतुर्थीद्वासप्ततितमाय द्वासप्ततितमाभ्याम् द्वासप्ततितमेभ्यः
पञ्चमीद्वासप्ततितमात् द्वासप्ततितमाभ्याम् द्वासप्ततितमेभ्यः
षष्ठीद्वासप्ततितमस्य द्वासप्ततितमयोः द्वासप्ततितमानाम्
सप्तमीद्वासप्ततितमे द्वासप्ततितमयोः द्वासप्ततितमेषु

समास द्वासप्ततितम

अव्यय ॰द्वासप्ततितमम् ॰द्वासप्ततितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria