Declension table of dvāraka

Deva

MasculineSingularDualPlural
Nominativedvārakaḥ dvārakau dvārakāḥ
Vocativedvāraka dvārakau dvārakāḥ
Accusativedvārakam dvārakau dvārakān
Instrumentaldvārakeṇa dvārakābhyām dvārakaiḥ dvārakebhiḥ
Dativedvārakāya dvārakābhyām dvārakebhyaḥ
Ablativedvārakāt dvārakābhyām dvārakebhyaḥ
Genitivedvārakasya dvārakayoḥ dvārakāṇām
Locativedvārake dvārakayoḥ dvārakeṣu

Compound dvāraka -

Adverb -dvārakam -dvārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria