Declension table of ?dvārabandhāvaraṇa

Deva

NeuterSingularDualPlural
Nominativedvārabandhāvaraṇam dvārabandhāvaraṇe dvārabandhāvaraṇāni
Vocativedvārabandhāvaraṇa dvārabandhāvaraṇe dvārabandhāvaraṇāni
Accusativedvārabandhāvaraṇam dvārabandhāvaraṇe dvārabandhāvaraṇāni
Instrumentaldvārabandhāvaraṇena dvārabandhāvaraṇābhyām dvārabandhāvaraṇaiḥ
Dativedvārabandhāvaraṇāya dvārabandhāvaraṇābhyām dvārabandhāvaraṇebhyaḥ
Ablativedvārabandhāvaraṇāt dvārabandhāvaraṇābhyām dvārabandhāvaraṇebhyaḥ
Genitivedvārabandhāvaraṇasya dvārabandhāvaraṇayoḥ dvārabandhāvaraṇānām
Locativedvārabandhāvaraṇe dvārabandhāvaraṇayoḥ dvārabandhāvaraṇeṣu

Compound dvārabandhāvaraṇa -

Adverb -dvārabandhāvaraṇam -dvārabandhāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria