सुबन्तावली ?द्वारबन्धावरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वारबन्धावरणम् द्वारबन्धावरणे द्वारबन्धावरणानि
सम्बोधनम्द्वारबन्धावरण द्वारबन्धावरणे द्वारबन्धावरणानि
द्वितीयाद्वारबन्धावरणम् द्वारबन्धावरणे द्वारबन्धावरणानि
तृतीयाद्वारबन्धावरणेन द्वारबन्धावरणाभ्याम् द्वारबन्धावरणैः
चतुर्थीद्वारबन्धावरणाय द्वारबन्धावरणाभ्याम् द्वारबन्धावरणेभ्यः
पञ्चमीद्वारबन्धावरणात् द्वारबन्धावरणाभ्याम् द्वारबन्धावरणेभ्यः
षष्ठीद्वारबन्धावरणस्य द्वारबन्धावरणयोः द्वारबन्धावरणानाम्
सप्तमीद्वारबन्धावरणे द्वारबन्धावरणयोः द्वारबन्धावरणेषु

समास द्वारबन्धावरण

अव्यय ॰द्वारबन्धावरणम् ॰द्वारबन्धावरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria