Declension table of dvācatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativedvācatvāriṃśaḥ dvācatvāriṃśau dvācatvāriṃśāḥ
Vocativedvācatvāriṃśa dvācatvāriṃśau dvācatvāriṃśāḥ
Accusativedvācatvāriṃśam dvācatvāriṃśau dvācatvāriṃśān
Instrumentaldvācatvāriṃśena dvācatvāriṃśābhyām dvācatvāriṃśaiḥ dvācatvāriṃśebhiḥ
Dativedvācatvāriṃśāya dvācatvāriṃśābhyām dvācatvāriṃśebhyaḥ
Ablativedvācatvāriṃśāt dvācatvāriṃśābhyām dvācatvāriṃśebhyaḥ
Genitivedvācatvāriṃśasya dvācatvāriṃśayoḥ dvācatvāriṃśānām
Locativedvācatvāriṃśe dvācatvāriṃśayoḥ dvācatvāriṃśeṣu

Compound dvācatvāriṃśa -

Adverb -dvācatvāriṃśam -dvācatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria