सुबन्तावली द्वाचत्वारिंश

Roma

पुमान्एकद्विबहु
प्रथमाद्वाचत्वारिंशः द्वाचत्वारिंशौ द्वाचत्वारिंशाः
सम्बोधनम्द्वाचत्वारिंश द्वाचत्वारिंशौ द्वाचत्वारिंशाः
द्वितीयाद्वाचत्वारिंशम् द्वाचत्वारिंशौ द्वाचत्वारिंशान्
तृतीयाद्वाचत्वारिंशेन द्वाचत्वारिंशाभ्याम् द्वाचत्वारिंशैः द्वाचत्वारिंशेभिः
चतुर्थीद्वाचत्वारिंशाय द्वाचत्वारिंशाभ्याम् द्वाचत्वारिंशेभ्यः
पञ्चमीद्वाचत्वारिंशात् द्वाचत्वारिंशाभ्याम् द्वाचत्वारिंशेभ्यः
षष्ठीद्वाचत्वारिंशस्य द्वाचत्वारिंशयोः द्वाचत्वारिंशानाम्
सप्तमीद्वाचत्वारिंशे द्वाचत्वारिंशयोः द्वाचत्वारिंशेषु

समास द्वाचत्वारिंश

अव्यय ॰द्वाचत्वारिंशम् ॰द्वाचत्वारिंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria