Declension table of duścarman

Deva

MasculineSingularDualPlural
Nominativeduścarmā duścarmāṇau duścarmāṇaḥ
Vocativeduścarman duścarmāṇau duścarmāṇaḥ
Accusativeduścarmāṇam duścarmāṇau duścarmaṇaḥ
Instrumentalduścarmaṇā duścarmabhyām duścarmabhiḥ
Dativeduścarmaṇe duścarmabhyām duścarmabhyaḥ
Ablativeduścarmaṇaḥ duścarmabhyām duścarmabhyaḥ
Genitiveduścarmaṇaḥ duścarmaṇoḥ duścarmaṇām
Locativeduścarmaṇi duścarmaṇoḥ duścarmasu

Compound duścarma -

Adverb -duścarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria