Declension table of duścarmaka

Deva

NeuterSingularDualPlural
Nominativeduścarmakam duścarmake duścarmakāṇi
Vocativeduścarmaka duścarmake duścarmakāṇi
Accusativeduścarmakam duścarmake duścarmakāṇi
Instrumentalduścarmakeṇa duścarmakābhyām duścarmakaiḥ
Dativeduścarmakāya duścarmakābhyām duścarmakebhyaḥ
Ablativeduścarmakāt duścarmakābhyām duścarmakebhyaḥ
Genitiveduścarmakasya duścarmakayoḥ duścarmakāṇām
Locativeduścarmake duścarmakayoḥ duścarmakeṣu

Compound duścarmaka -

Adverb -duścarmakam -duścarmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria