Declension table of duścaratva

Deva

NeuterSingularDualPlural
Nominativeduścaratvam duścaratve duścaratvāni
Vocativeduścaratva duścaratve duścaratvāni
Accusativeduścaratvam duścaratve duścaratvāni
Instrumentalduścaratvena duścaratvābhyām duścaratvaiḥ
Dativeduścaratvāya duścaratvābhyām duścaratvebhyaḥ
Ablativeduścaratvāt duścaratvābhyām duścaratvebhyaḥ
Genitiveduścaratvasya duścaratvayoḥ duścaratvānām
Locativeduścaratve duścaratvayoḥ duścaratveṣu

Compound duścaratva -

Adverb -duścaratvam -duścaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria