Declension table of dūtavāsa

Deva

MasculineSingularDualPlural
Nominativedūtavāsaḥ dūtavāsau dūtavāsāḥ
Vocativedūtavāsa dūtavāsau dūtavāsāḥ
Accusativedūtavāsam dūtavāsau dūtavāsān
Instrumentaldūtavāsena dūtavāsābhyām dūtavāsaiḥ dūtavāsebhiḥ
Dativedūtavāsāya dūtavāsābhyām dūtavāsebhyaḥ
Ablativedūtavāsāt dūtavāsābhyām dūtavāsebhyaḥ
Genitivedūtavāsasya dūtavāsayoḥ dūtavāsānām
Locativedūtavāse dūtavāsayoḥ dūtavāseṣu

Compound dūtavāsa -

Adverb -dūtavāsam -dūtavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria